Singular | Dual | Plural | |
Nominativo |
विभातम्
vibhātam |
विभाते
vibhāte |
विभातानि
vibhātāni |
Vocativo |
विभात
vibhāta |
विभाते
vibhāte |
विभातानि
vibhātāni |
Acusativo |
विभातम्
vibhātam |
विभाते
vibhāte |
विभातानि
vibhātāni |
Instrumental |
विभातेन
vibhātena |
विभाताभ्याम्
vibhātābhyām |
विभातैः
vibhātaiḥ |
Dativo |
विभाताय
vibhātāya |
विभाताभ्याम्
vibhātābhyām |
विभातेभ्यः
vibhātebhyaḥ |
Ablativo |
विभातात्
vibhātāt |
विभाताभ्याम्
vibhātābhyām |
विभातेभ्यः
vibhātebhyaḥ |
Genitivo |
विभातस्य
vibhātasya |
विभातयोः
vibhātayoḥ |
विभातानाम्
vibhātānām |
Locativo |
विभाते
vibhāte |
विभातयोः
vibhātayoḥ |
विभातेषु
vibhāteṣu |