Singular | Dual | Plural | |
Nominativo |
विभानुः
vibhānuḥ |
विभानू
vibhānū |
विभानवः
vibhānavaḥ |
Vocativo |
विभानो
vibhāno |
विभानू
vibhānū |
विभानवः
vibhānavaḥ |
Acusativo |
विभानुम्
vibhānum |
विभानू
vibhānū |
विभानूः
vibhānūḥ |
Instrumental |
विभान्वा
vibhānvā |
विभानुभ्याम्
vibhānubhyām |
विभानुभिः
vibhānubhiḥ |
Dativo |
विभानवे
vibhānave विभान्वै vibhānvai |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Ablativo |
विभानोः
vibhānoḥ विभान्वाः vibhānvāḥ |
विभानुभ्याम्
vibhānubhyām |
विभानुभ्यः
vibhānubhyaḥ |
Genitivo |
विभानोः
vibhānoḥ विभान्वाः vibhānvāḥ |
विभान्वोः
vibhānvoḥ |
विभानूनाम्
vibhānūnām |
Locativo |
विभानौ
vibhānau विभान्वाम् vibhānvām |
विभान्वोः
vibhānvoḥ |
विभानुषु
vibhānuṣu |