| Singular | Dual | Plural |
Nominativo |
विभावरीशः
vibhāvarīśaḥ
|
विभावरीशौ
vibhāvarīśau
|
विभावरीशाः
vibhāvarīśāḥ
|
Vocativo |
विभावरीश
vibhāvarīśa
|
विभावरीशौ
vibhāvarīśau
|
विभावरीशाः
vibhāvarīśāḥ
|
Acusativo |
विभावरीशम्
vibhāvarīśam
|
विभावरीशौ
vibhāvarīśau
|
विभावरीशान्
vibhāvarīśān
|
Instrumental |
विभावरीशेन
vibhāvarīśena
|
विभावरीशाभ्याम्
vibhāvarīśābhyām
|
विभावरीशैः
vibhāvarīśaiḥ
|
Dativo |
विभावरीशाय
vibhāvarīśāya
|
विभावरीशाभ्याम्
vibhāvarīśābhyām
|
विभावरीशेभ्यः
vibhāvarīśebhyaḥ
|
Ablativo |
विभावरीशात्
vibhāvarīśāt
|
विभावरीशाभ्याम्
vibhāvarīśābhyām
|
विभावरीशेभ्यः
vibhāvarīśebhyaḥ
|
Genitivo |
विभावरीशस्य
vibhāvarīśasya
|
विभावरीशयोः
vibhāvarīśayoḥ
|
विभावरीशानाम्
vibhāvarīśānām
|
Locativo |
विभावरीशे
vibhāvarīśe
|
विभावरीशयोः
vibhāvarīśayoḥ
|
विभावरीशेषु
vibhāvarīśeṣu
|