| Singular | Dual | Plural |
Nominativo |
विमलबोधः
vimalabodhaḥ
|
विमलबोधौ
vimalabodhau
|
विमलबोधाः
vimalabodhāḥ
|
Vocativo |
विमलबोध
vimalabodha
|
विमलबोधौ
vimalabodhau
|
विमलबोधाः
vimalabodhāḥ
|
Acusativo |
विमलबोधम्
vimalabodham
|
विमलबोधौ
vimalabodhau
|
विमलबोधान्
vimalabodhān
|
Instrumental |
विमलबोधेन
vimalabodhena
|
विमलबोधाभ्याम्
vimalabodhābhyām
|
विमलबोधैः
vimalabodhaiḥ
|
Dativo |
विमलबोधाय
vimalabodhāya
|
विमलबोधाभ्याम्
vimalabodhābhyām
|
विमलबोधेभ्यः
vimalabodhebhyaḥ
|
Ablativo |
विमलबोधात्
vimalabodhāt
|
विमलबोधाभ्याम्
vimalabodhābhyām
|
विमलबोधेभ्यः
vimalabodhebhyaḥ
|
Genitivo |
विमलबोधस्य
vimalabodhasya
|
विमलबोधयोः
vimalabodhayoḥ
|
विमलबोधानाम्
vimalabodhānām
|
Locativo |
विमलबोधे
vimalabodhe
|
विमलबोधयोः
vimalabodhayoḥ
|
विमलबोधेषु
vimalabodheṣu
|