Singular | Dual | Plural | |
Nominativo |
विमिता
vimitā |
विमिते
vimite |
विमिताः
vimitāḥ |
Vocativo |
विमिते
vimite |
विमिते
vimite |
विमिताः
vimitāḥ |
Acusativo |
विमिताम्
vimitām |
विमिते
vimite |
विमिताः
vimitāḥ |
Instrumental |
विमितया
vimitayā |
विमिताभ्याम्
vimitābhyām |
विमिताभिः
vimitābhiḥ |
Dativo |
विमितायै
vimitāyai |
विमिताभ्याम्
vimitābhyām |
विमिताभ्यः
vimitābhyaḥ |
Ablativo |
विमितायाः
vimitāyāḥ |
विमिताभ्याम्
vimitābhyām |
विमिताभ्यः
vimitābhyaḥ |
Genitivo |
विमितायाः
vimitāyāḥ |
विमितयोः
vimitayoḥ |
विमितानाम्
vimitānām |
Locativo |
विमितायाम्
vimitāyām |
विमितयोः
vimitayoḥ |
विमितासु
vimitāsu |