Singular | Dual | Plural | |
Nominativo |
विमोचनः
vimocanaḥ |
विमोचनौ
vimocanau |
विमोचनाः
vimocanāḥ |
Vocativo |
विमोचन
vimocana |
विमोचनौ
vimocanau |
विमोचनाः
vimocanāḥ |
Acusativo |
विमोचनम्
vimocanam |
विमोचनौ
vimocanau |
विमोचनान्
vimocanān |
Instrumental |
विमोचनेन
vimocanena |
विमोचनाभ्याम्
vimocanābhyām |
विमोचनैः
vimocanaiḥ |
Dativo |
विमोचनाय
vimocanāya |
विमोचनाभ्याम्
vimocanābhyām |
विमोचनेभ्यः
vimocanebhyaḥ |
Ablativo |
विमोचनात्
vimocanāt |
विमोचनाभ्याम्
vimocanābhyām |
विमोचनेभ्यः
vimocanebhyaḥ |
Genitivo |
विमोचनस्य
vimocanasya |
विमोचनयोः
vimocanayoḥ |
विमोचनानाम्
vimocanānām |
Locativo |
विमोचने
vimocane |
विमोचनयोः
vimocanayoḥ |
विमोचनेषु
vimocaneṣu |