Singular | Dual | Plural | |
Nominativo |
विमूढः
vimūḍhaḥ |
विमूढौ
vimūḍhau |
विमूढाः
vimūḍhāḥ |
Vocativo |
विमूढ
vimūḍha |
विमूढौ
vimūḍhau |
विमूढाः
vimūḍhāḥ |
Acusativo |
विमूढम्
vimūḍham |
विमूढौ
vimūḍhau |
विमूढान्
vimūḍhān |
Instrumental |
विमूढेन
vimūḍhena |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढैः
vimūḍhaiḥ |
Dativo |
विमूढाय
vimūḍhāya |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढेभ्यः
vimūḍhebhyaḥ |
Ablativo |
विमूढात्
vimūḍhāt |
विमूढाभ्याम्
vimūḍhābhyām |
विमूढेभ्यः
vimūḍhebhyaḥ |
Genitivo |
विमूढस्य
vimūḍhasya |
विमूढयोः
vimūḍhayoḥ |
विमूढानाम्
vimūḍhānām |
Locativo |
विमूढे
vimūḍhe |
विमूढयोः
vimūḍhayoḥ |
विमूढेषु
vimūḍheṣu |