Singular | Dual | Plural | |
Nominativo |
विमूढधि
vimūḍhadhi |
विमूढधिनी
vimūḍhadhinī |
विमूढधीनि
vimūḍhadhīni |
Vocativo |
विमूढधे
vimūḍhadhe विमूढधि vimūḍhadhi |
विमूढधिनी
vimūḍhadhinī |
विमूढधीनि
vimūḍhadhīni |
Acusativo |
विमूढधि
vimūḍhadhi |
विमूढधिनी
vimūḍhadhinī |
विमूढधीनि
vimūḍhadhīni |
Instrumental |
विमूढधिना
vimūḍhadhinā |
विमूढधिभ्याम्
vimūḍhadhibhyām |
विमूढधिभिः
vimūḍhadhibhiḥ |
Dativo |
विमूढधिने
vimūḍhadhine |
विमूढधिभ्याम्
vimūḍhadhibhyām |
विमूढधिभ्यः
vimūḍhadhibhyaḥ |
Ablativo |
विमूढधिनः
vimūḍhadhinaḥ |
विमूढधिभ्याम्
vimūḍhadhibhyām |
विमूढधिभ्यः
vimūḍhadhibhyaḥ |
Genitivo |
विमूढधिनः
vimūḍhadhinaḥ |
विमूढधिनोः
vimūḍhadhinoḥ |
विमूढधीनाम्
vimūḍhadhīnām |
Locativo |
विमूढधिनि
vimūḍhadhini |
विमूढधिनोः
vimūḍhadhinoḥ |
विमूढधिषु
vimūḍhadhiṣu |