| Singular | Dual | Plural |
Nominativo |
विमूढसंज्ञम्
vimūḍhasaṁjñam
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञानि
vimūḍhasaṁjñāni
|
Vocativo |
विमूढसंज्ञ
vimūḍhasaṁjña
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञानि
vimūḍhasaṁjñāni
|
Acusativo |
विमूढसंज्ञम्
vimūḍhasaṁjñam
|
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञानि
vimūḍhasaṁjñāni
|
Instrumental |
विमूढसंज्ञेन
vimūḍhasaṁjñena
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञैः
vimūḍhasaṁjñaiḥ
|
Dativo |
विमूढसंज्ञाय
vimūḍhasaṁjñāya
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञेभ्यः
vimūḍhasaṁjñebhyaḥ
|
Ablativo |
विमूढसंज्ञात्
vimūḍhasaṁjñāt
|
विमूढसंज्ञाभ्याम्
vimūḍhasaṁjñābhyām
|
विमूढसंज्ञेभ्यः
vimūḍhasaṁjñebhyaḥ
|
Genitivo |
विमूढसंज्ञस्य
vimūḍhasaṁjñasya
|
विमूढसंज्ञयोः
vimūḍhasaṁjñayoḥ
|
विमूढसंज्ञानाम्
vimūḍhasaṁjñānām
|
Locativo |
विमूढसंज्ञे
vimūḍhasaṁjñe
|
विमूढसंज्ञयोः
vimūḍhasaṁjñayoḥ
|
विमूढसंज्ञेषु
vimūḍhasaṁjñeṣu
|