Herramientas de sánscrito

Declinación del sánscrito


Declinación de विमृष्टराग vimṛṣṭarāga, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विमृष्टरागम् vimṛṣṭarāgam
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाणि vimṛṣṭarāgāṇi
Vocativo विमृष्टराग vimṛṣṭarāga
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाणि vimṛṣṭarāgāṇi
Acusativo विमृष्टरागम् vimṛṣṭarāgam
विमृष्टरागे vimṛṣṭarāge
विमृष्टरागाणि vimṛṣṭarāgāṇi
Instrumental विमृष्टरागेण vimṛṣṭarāgeṇa
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागैः vimṛṣṭarāgaiḥ
Dativo विमृष्टरागाय vimṛṣṭarāgāya
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागेभ्यः vimṛṣṭarāgebhyaḥ
Ablativo विमृष्टरागात् vimṛṣṭarāgāt
विमृष्टरागाभ्याम् vimṛṣṭarāgābhyām
विमृष्टरागेभ्यः vimṛṣṭarāgebhyaḥ
Genitivo विमृष्टरागस्य vimṛṣṭarāgasya
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागाणाम् vimṛṣṭarāgāṇām
Locativo विमृष्टरागे vimṛṣṭarāge
विमृष्टरागयोः vimṛṣṭarāgayoḥ
विमृष्टरागेषु vimṛṣṭarāgeṣu