| Singular | Dual | Plural |
Nominativo |
विरोधकारकः
virodhakārakaḥ
|
विरोधकारकौ
virodhakārakau
|
विरोधकारकाः
virodhakārakāḥ
|
Vocativo |
विरोधकारक
virodhakāraka
|
विरोधकारकौ
virodhakārakau
|
विरोधकारकाः
virodhakārakāḥ
|
Acusativo |
विरोधकारकम्
virodhakārakam
|
विरोधकारकौ
virodhakārakau
|
विरोधकारकान्
virodhakārakān
|
Instrumental |
विरोधकारकेण
virodhakārakeṇa
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकैः
virodhakārakaiḥ
|
Dativo |
विरोधकारकाय
virodhakārakāya
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकेभ्यः
virodhakārakebhyaḥ
|
Ablativo |
विरोधकारकात्
virodhakārakāt
|
विरोधकारकाभ्याम्
virodhakārakābhyām
|
विरोधकारकेभ्यः
virodhakārakebhyaḥ
|
Genitivo |
विरोधकारकस्य
virodhakārakasya
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकाणाम्
virodhakārakāṇām
|
Locativo |
विरोधकारके
virodhakārake
|
विरोधकारकयोः
virodhakārakayoḥ
|
विरोधकारकेषु
virodhakārakeṣu
|