| Singular | Dual | Plural |
Nominativo |
विरोधक्रिया
virodhakriyā
|
विरोधक्रिये
virodhakriye
|
विरोधक्रियाः
virodhakriyāḥ
|
Vocativo |
विरोधक्रिये
virodhakriye
|
विरोधक्रिये
virodhakriye
|
विरोधक्रियाः
virodhakriyāḥ
|
Acusativo |
विरोधक्रियाम्
virodhakriyām
|
विरोधक्रिये
virodhakriye
|
विरोधक्रियाः
virodhakriyāḥ
|
Instrumental |
विरोधक्रियया
virodhakriyayā
|
विरोधक्रियाभ्याम्
virodhakriyābhyām
|
विरोधक्रियाभिः
virodhakriyābhiḥ
|
Dativo |
विरोधक्रियायै
virodhakriyāyai
|
विरोधक्रियाभ्याम्
virodhakriyābhyām
|
विरोधक्रियाभ्यः
virodhakriyābhyaḥ
|
Ablativo |
विरोधक्रियायाः
virodhakriyāyāḥ
|
विरोधक्रियाभ्याम्
virodhakriyābhyām
|
विरोधक्रियाभ्यः
virodhakriyābhyaḥ
|
Genitivo |
विरोधक्रियायाः
virodhakriyāyāḥ
|
विरोधक्रिययोः
virodhakriyayoḥ
|
विरोधक्रियाणाम्
virodhakriyāṇām
|
Locativo |
विरोधक्रियायाम्
virodhakriyāyām
|
विरोधक्रिययोः
virodhakriyayoḥ
|
विरोधक्रियासु
virodhakriyāsu
|