| Singular | Dual | Plural |
Nominativo |
विरोधालंकारः
virodhālaṁkāraḥ
|
विरोधालंकारौ
virodhālaṁkārau
|
विरोधालंकाराः
virodhālaṁkārāḥ
|
Vocativo |
विरोधालंकार
virodhālaṁkāra
|
विरोधालंकारौ
virodhālaṁkārau
|
विरोधालंकाराः
virodhālaṁkārāḥ
|
Acusativo |
विरोधालंकारम्
virodhālaṁkāram
|
विरोधालंकारौ
virodhālaṁkārau
|
विरोधालंकारान्
virodhālaṁkārān
|
Instrumental |
विरोधालंकारेण
virodhālaṁkāreṇa
|
विरोधालंकाराभ्याम्
virodhālaṁkārābhyām
|
विरोधालंकारैः
virodhālaṁkāraiḥ
|
Dativo |
विरोधालंकाराय
virodhālaṁkārāya
|
विरोधालंकाराभ्याम्
virodhālaṁkārābhyām
|
विरोधालंकारेभ्यः
virodhālaṁkārebhyaḥ
|
Ablativo |
विरोधालंकारात्
virodhālaṁkārāt
|
विरोधालंकाराभ्याम्
virodhālaṁkārābhyām
|
विरोधालंकारेभ्यः
virodhālaṁkārebhyaḥ
|
Genitivo |
विरोधालंकारस्य
virodhālaṁkārasya
|
विरोधालंकारयोः
virodhālaṁkārayoḥ
|
विरोधालंकाराणाम्
virodhālaṁkārāṇām
|
Locativo |
विरोधालंकारे
virodhālaṁkāre
|
विरोधालंकारयोः
virodhālaṁkārayoḥ
|
विरोधालंकारेषु
virodhālaṁkāreṣu
|