| Singular | Dual | Plural |
Nominativo |
विरोधकः
virodhakaḥ
|
विरोधकौ
virodhakau
|
विरोधकाः
virodhakāḥ
|
Vocativo |
विरोधक
virodhaka
|
विरोधकौ
virodhakau
|
विरोधकाः
virodhakāḥ
|
Acusativo |
विरोधकम्
virodhakam
|
विरोधकौ
virodhakau
|
विरोधकान्
virodhakān
|
Instrumental |
विरोधकेन
virodhakena
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकैः
virodhakaiḥ
|
Dativo |
विरोधकाय
virodhakāya
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकेभ्यः
virodhakebhyaḥ
|
Ablativo |
विरोधकात्
virodhakāt
|
विरोधकाभ्याम्
virodhakābhyām
|
विरोधकेभ्यः
virodhakebhyaḥ
|
Genitivo |
विरोधकस्य
virodhakasya
|
विरोधकयोः
virodhakayoḥ
|
विरोधकानाम्
virodhakānām
|
Locativo |
विरोधके
virodhake
|
विरोधकयोः
virodhakayoḥ
|
विरोधकेषु
virodhakeṣu
|