| Singular | Dual | Plural |
Nominativo |
विरोधिग्रन्थः
virodhigranthaḥ
|
विरोधिग्रन्थौ
virodhigranthau
|
विरोधिग्रन्थाः
virodhigranthāḥ
|
Vocativo |
विरोधिग्रन्थ
virodhigrantha
|
विरोधिग्रन्थौ
virodhigranthau
|
विरोधिग्रन्थाः
virodhigranthāḥ
|
Acusativo |
विरोधिग्रन्थम्
virodhigrantham
|
विरोधिग्रन्थौ
virodhigranthau
|
विरोधिग्रन्थान्
virodhigranthān
|
Instrumental |
विरोधिग्रन्थेन
virodhigranthena
|
विरोधिग्रन्थाभ्याम्
virodhigranthābhyām
|
विरोधिग्रन्थैः
virodhigranthaiḥ
|
Dativo |
विरोधिग्रन्थाय
virodhigranthāya
|
विरोधिग्रन्थाभ्याम्
virodhigranthābhyām
|
विरोधिग्रन्थेभ्यः
virodhigranthebhyaḥ
|
Ablativo |
विरोधिग्रन्थात्
virodhigranthāt
|
विरोधिग्रन्थाभ्याम्
virodhigranthābhyām
|
विरोधिग्रन्थेभ्यः
virodhigranthebhyaḥ
|
Genitivo |
विरोधिग्रन्थस्य
virodhigranthasya
|
विरोधिग्रन्थयोः
virodhigranthayoḥ
|
विरोधिग्रन्थानाम्
virodhigranthānām
|
Locativo |
विरोधिग्रन्थे
virodhigranthe
|
विरोधिग्रन्थयोः
virodhigranthayoḥ
|
विरोधिग्रन्थेषु
virodhigrantheṣu
|