| Singular | Dual | Plural |
Nominativo |
विरोध्यः
virodhyaḥ
|
विरोध्यौ
virodhyau
|
विरोध्याः
virodhyāḥ
|
Vocativo |
विरोध्य
virodhya
|
विरोध्यौ
virodhyau
|
विरोध्याः
virodhyāḥ
|
Acusativo |
विरोध्यम्
virodhyam
|
विरोध्यौ
virodhyau
|
विरोध्यान्
virodhyān
|
Instrumental |
विरोध्येन
virodhyena
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्यैः
virodhyaiḥ
|
Dativo |
विरोध्याय
virodhyāya
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्येभ्यः
virodhyebhyaḥ
|
Ablativo |
विरोध्यात्
virodhyāt
|
विरोध्याभ्याम्
virodhyābhyām
|
विरोध्येभ्यः
virodhyebhyaḥ
|
Genitivo |
विरोध्यस्य
virodhyasya
|
विरोध्ययोः
virodhyayoḥ
|
विरोध्यानाम्
virodhyānām
|
Locativo |
विरोध्ये
virodhye
|
विरोध्ययोः
virodhyayoḥ
|
विरोध्येषु
virodhyeṣu
|