Singular | Dual | Plural | |
Nominativo |
विरुष्टम्
viruṣṭam |
विरुष्टे
viruṣṭe |
विरुष्टानि
viruṣṭāni |
Vocativo |
विरुष्ट
viruṣṭa |
विरुष्टे
viruṣṭe |
विरुष्टानि
viruṣṭāni |
Acusativo |
विरुष्टम्
viruṣṭam |
विरुष्टे
viruṣṭe |
विरुष्टानि
viruṣṭāni |
Instrumental |
विरुष्टेन
viruṣṭena |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टैः
viruṣṭaiḥ |
Dativo |
विरुष्टाय
viruṣṭāya |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टेभ्यः
viruṣṭebhyaḥ |
Ablativo |
विरुष्टात्
viruṣṭāt |
विरुष्टाभ्याम्
viruṣṭābhyām |
विरुष्टेभ्यः
viruṣṭebhyaḥ |
Genitivo |
विरुष्टस्य
viruṣṭasya |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टानाम्
viruṣṭānām |
Locativo |
विरुष्टे
viruṣṭe |
विरुष्टयोः
viruṣṭayoḥ |
विरुष्टेषु
viruṣṭeṣu |