Singular | Dual | Plural | |
Nominativo |
विरूढम्
virūḍham |
विरूढे
virūḍhe |
विरूढानि
virūḍhāni |
Vocativo |
विरूढ
virūḍha |
विरूढे
virūḍhe |
विरूढानि
virūḍhāni |
Acusativo |
विरूढम्
virūḍham |
विरूढे
virūḍhe |
विरूढानि
virūḍhāni |
Instrumental |
विरूढेन
virūḍhena |
विरूढाभ्याम्
virūḍhābhyām |
विरूढैः
virūḍhaiḥ |
Dativo |
विरूढाय
virūḍhāya |
विरूढाभ्याम्
virūḍhābhyām |
विरूढेभ्यः
virūḍhebhyaḥ |
Ablativo |
विरूढात्
virūḍhāt |
विरूढाभ्याम्
virūḍhābhyām |
विरूढेभ्यः
virūḍhebhyaḥ |
Genitivo |
विरूढस्य
virūḍhasya |
विरूढयोः
virūḍhayoḥ |
विरूढानाम्
virūḍhānām |
Locativo |
विरूढे
virūḍhe |
विरूढयोः
virūḍhayoḥ |
विरूढेषु
virūḍheṣu |