Singular | Dual | Plural | |
Nominativo |
विरूधम्
virūdham |
विरूधे
virūdhe |
विरूधानि
virūdhāni |
Vocativo |
विरूध
virūdha |
विरूधे
virūdhe |
विरूधानि
virūdhāni |
Acusativo |
विरूधम्
virūdham |
विरूधे
virūdhe |
विरूधानि
virūdhāni |
Instrumental |
विरूधेन
virūdhena |
विरूधाभ्याम्
virūdhābhyām |
विरूधैः
virūdhaiḥ |
Dativo |
विरूधाय
virūdhāya |
विरूधाभ्याम्
virūdhābhyām |
विरूधेभ्यः
virūdhebhyaḥ |
Ablativo |
विरूधात्
virūdhāt |
विरूधाभ्याम्
virūdhābhyām |
विरूधेभ्यः
virūdhebhyaḥ |
Genitivo |
विरूधस्य
virūdhasya |
विरूधयोः
virūdhayoḥ |
विरूधानाम्
virūdhānām |
Locativo |
विरूधे
virūdhe |
विरूधयोः
virūdhayoḥ |
विरूधेषु
virūdheṣu |