| Singular | Dual | Plural |
Nominativo |
विरूक्षणी
virūkṣaṇī
|
विरूक्षण्यौ
virūkṣaṇyau
|
विरूक्षण्यः
virūkṣaṇyaḥ
|
Vocativo |
विरूक्षणि
virūkṣaṇi
|
विरूक्षण्यौ
virūkṣaṇyau
|
विरूक्षण्यः
virūkṣaṇyaḥ
|
Acusativo |
विरूक्षणीम्
virūkṣaṇīm
|
विरूक्षण्यौ
virūkṣaṇyau
|
विरूक्षणीः
virūkṣaṇīḥ
|
Instrumental |
विरूक्षण्या
virūkṣaṇyā
|
विरूक्षणीभ्याम्
virūkṣaṇībhyām
|
विरूक्षणीभिः
virūkṣaṇībhiḥ
|
Dativo |
विरूक्षण्यै
virūkṣaṇyai
|
विरूक्षणीभ्याम्
virūkṣaṇībhyām
|
विरूक्षणीभ्यः
virūkṣaṇībhyaḥ
|
Ablativo |
विरूक्षण्याः
virūkṣaṇyāḥ
|
विरूक्षणीभ्याम्
virūkṣaṇībhyām
|
विरूक्षणीभ्यः
virūkṣaṇībhyaḥ
|
Genitivo |
विरूक्षण्याः
virūkṣaṇyāḥ
|
विरूक्षण्योः
virūkṣaṇyoḥ
|
विरूक्षणीनाम्
virūkṣaṇīnām
|
Locativo |
विरूक्षण्याम्
virūkṣaṇyām
|
विरूक्षण्योः
virūkṣaṇyoḥ
|
विरूक्षणीषु
virūkṣaṇīṣu
|