Sanskrit tools

Sanskrit declension


Declension of विरूक्षणी virūkṣaṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative विरूक्षणी virūkṣaṇī
विरूक्षण्यौ virūkṣaṇyau
विरूक्षण्यः virūkṣaṇyaḥ
Vocative विरूक्षणि virūkṣaṇi
विरूक्षण्यौ virūkṣaṇyau
विरूक्षण्यः virūkṣaṇyaḥ
Accusative विरूक्षणीम् virūkṣaṇīm
विरूक्षण्यौ virūkṣaṇyau
विरूक्षणीः virūkṣaṇīḥ
Instrumental विरूक्षण्या virūkṣaṇyā
विरूक्षणीभ्याम् virūkṣaṇībhyām
विरूक्षणीभिः virūkṣaṇībhiḥ
Dative विरूक्षण्यै virūkṣaṇyai
विरूक्षणीभ्याम् virūkṣaṇībhyām
विरूक्षणीभ्यः virūkṣaṇībhyaḥ
Ablative विरूक्षण्याः virūkṣaṇyāḥ
विरूक्षणीभ्याम् virūkṣaṇībhyām
विरूक्षणीभ्यः virūkṣaṇībhyaḥ
Genitive विरूक्षण्याः virūkṣaṇyāḥ
विरूक्षण्योः virūkṣaṇyoḥ
विरूक्षणीनाम् virūkṣaṇīnām
Locative विरूक्षण्याम् virūkṣaṇyām
विरूक्षण्योः virūkṣaṇyoḥ
विरूक्षणीषु virūkṣaṇīṣu