| Singular | Dual | Plural |
Nominativo |
विरूक्षणीयम्
virūkṣaṇīyam
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयानि
virūkṣaṇīyāni
|
Vocativo |
विरूक्षणीय
virūkṣaṇīya
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयानि
virūkṣaṇīyāni
|
Acusativo |
विरूक्षणीयम्
virūkṣaṇīyam
|
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीयानि
virūkṣaṇīyāni
|
Instrumental |
विरूक्षणीयेन
virūkṣaṇīyena
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयैः
virūkṣaṇīyaiḥ
|
Dativo |
विरूक्षणीयाय
virūkṣaṇīyāya
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयेभ्यः
virūkṣaṇīyebhyaḥ
|
Ablativo |
विरूक्षणीयात्
virūkṣaṇīyāt
|
विरूक्षणीयाभ्याम्
virūkṣaṇīyābhyām
|
विरूक्षणीयेभ्यः
virūkṣaṇīyebhyaḥ
|
Genitivo |
विरूक्षणीयस्य
virūkṣaṇīyasya
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयानाम्
virūkṣaṇīyānām
|
Locativo |
विरूक्षणीये
virūkṣaṇīye
|
विरूक्षणीययोः
virūkṣaṇīyayoḥ
|
विरूक्षणीयेषु
virūkṣaṇīyeṣu
|