| Singular | Dual | Plural |
Nominativo |
विरूपाक्षी
virūpākṣī
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्ष्यः
virūpākṣyaḥ
|
Vocativo |
विरूपाक्षि
virūpākṣi
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्ष्यः
virūpākṣyaḥ
|
Acusativo |
विरूपाक्षीम्
virūpākṣīm
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्षीः
virūpākṣīḥ
|
Instrumental |
विरूपाक्ष्या
virūpākṣyā
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभिः
virūpākṣībhiḥ
|
Dativo |
विरूपाक्ष्यै
virūpākṣyai
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभ्यः
virūpākṣībhyaḥ
|
Ablativo |
विरूपाक्ष्याः
virūpākṣyāḥ
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभ्यः
virūpākṣībhyaḥ
|
Genitivo |
विरूपाक्ष्याः
virūpākṣyāḥ
|
विरूपाक्ष्योः
virūpākṣyoḥ
|
विरूपाक्षीणाम्
virūpākṣīṇām
|
Locativo |
विरूपाक्ष्याम्
virūpākṣyām
|
विरूपाक्ष्योः
virūpākṣyoḥ
|
विरूपाक्षीषु
virūpākṣīṣu
|