| Singular | Dual | Plural |
Nominative |
विरूपाक्षी
virūpākṣī
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्ष्यः
virūpākṣyaḥ
|
Vocative |
विरूपाक्षि
virūpākṣi
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्ष्यः
virūpākṣyaḥ
|
Accusative |
विरूपाक्षीम्
virūpākṣīm
|
विरूपाक्ष्यौ
virūpākṣyau
|
विरूपाक्षीः
virūpākṣīḥ
|
Instrumental |
विरूपाक्ष्या
virūpākṣyā
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभिः
virūpākṣībhiḥ
|
Dative |
विरूपाक्ष्यै
virūpākṣyai
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभ्यः
virūpākṣībhyaḥ
|
Ablative |
विरूपाक्ष्याः
virūpākṣyāḥ
|
विरूपाक्षीभ्याम्
virūpākṣībhyām
|
विरूपाक्षीभ्यः
virūpākṣībhyaḥ
|
Genitive |
विरूपाक्ष्याः
virūpākṣyāḥ
|
विरूपाक्ष्योः
virūpākṣyoḥ
|
विरूपाक्षीणाम्
virūpākṣīṇām
|
Locative |
विरूपाक्ष्याम्
virūpākṣyām
|
विरूपाक्ष्योः
virūpākṣyoḥ
|
विरूपाक्षीषु
virūpākṣīṣu
|