Singular | Dual | Plural | |
Nominativo |
विलपिता
vilapitā |
विलपिते
vilapite |
विलपिताः
vilapitāḥ |
Vocativo |
विलपिते
vilapite |
विलपिते
vilapite |
विलपिताः
vilapitāḥ |
Acusativo |
विलपिताम्
vilapitām |
विलपिते
vilapite |
विलपिताः
vilapitāḥ |
Instrumental |
विलपितया
vilapitayā |
विलपिताभ्याम्
vilapitābhyām |
विलपिताभिः
vilapitābhiḥ |
Dativo |
विलपितायै
vilapitāyai |
विलपिताभ्याम्
vilapitābhyām |
विलपिताभ्यः
vilapitābhyaḥ |
Ablativo |
विलपितायाः
vilapitāyāḥ |
विलपिताभ्याम्
vilapitābhyām |
विलपिताभ्यः
vilapitābhyaḥ |
Genitivo |
विलपितायाः
vilapitāyāḥ |
विलपितयोः
vilapitayoḥ |
विलपितानाम्
vilapitānām |
Locativo |
विलपितायाम्
vilapitāyām |
विलपितयोः
vilapitayoḥ |
विलपितासु
vilapitāsu |