Singular | Dual | Plural | |
Nominativo |
विलापम्
vilāpam |
विलापे
vilāpe |
विलापानि
vilāpāni |
Vocativo |
विलाप
vilāpa |
विलापे
vilāpe |
विलापानि
vilāpāni |
Acusativo |
विलापम्
vilāpam |
विलापे
vilāpe |
विलापानि
vilāpāni |
Instrumental |
विलापेन
vilāpena |
विलापाभ्याम्
vilāpābhyām |
विलापैः
vilāpaiḥ |
Dativo |
विलापाय
vilāpāya |
विलापाभ्याम्
vilāpābhyām |
विलापेभ्यः
vilāpebhyaḥ |
Ablativo |
विलापात्
vilāpāt |
विलापाभ्याम्
vilāpābhyām |
विलापेभ्यः
vilāpebhyaḥ |
Genitivo |
विलापस्य
vilāpasya |
विलापयोः
vilāpayoḥ |
विलापानाम्
vilāpānām |
Locativo |
विलापे
vilāpe |
विलापयोः
vilāpayoḥ |
विलापेषु
vilāpeṣu |