| Singular | Dual | Plural |
Nominativo |
विलुलितालकः
vilulitālakaḥ
|
विलुलितालकौ
vilulitālakau
|
विलुलितालकाः
vilulitālakāḥ
|
Vocativo |
विलुलितालक
vilulitālaka
|
विलुलितालकौ
vilulitālakau
|
विलुलितालकाः
vilulitālakāḥ
|
Acusativo |
विलुलितालकम्
vilulitālakam
|
विलुलितालकौ
vilulitālakau
|
विलुलितालकान्
vilulitālakān
|
Instrumental |
विलुलितालकेन
vilulitālakena
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकैः
vilulitālakaiḥ
|
Dativo |
विलुलितालकाय
vilulitālakāya
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकेभ्यः
vilulitālakebhyaḥ
|
Ablativo |
विलुलितालकात्
vilulitālakāt
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकेभ्यः
vilulitālakebhyaḥ
|
Genitivo |
विलुलितालकस्य
vilulitālakasya
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकानाम्
vilulitālakānām
|
Locativo |
विलुलितालके
vilulitālake
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकेषु
vilulitālakeṣu
|