| Singular | Dual | Plural |
Nominativo |
विवक्षणा
vivakṣaṇā
|
विवक्षणे
vivakṣaṇe
|
विवक्षणाः
vivakṣaṇāḥ
|
Vocativo |
विवक्षणे
vivakṣaṇe
|
विवक्षणे
vivakṣaṇe
|
विवक्षणाः
vivakṣaṇāḥ
|
Acusativo |
विवक्षणाम्
vivakṣaṇām
|
विवक्षणे
vivakṣaṇe
|
विवक्षणाः
vivakṣaṇāḥ
|
Instrumental |
विवक्षणया
vivakṣaṇayā
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणाभिः
vivakṣaṇābhiḥ
|
Dativo |
विवक्षणायै
vivakṣaṇāyai
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणाभ्यः
vivakṣaṇābhyaḥ
|
Ablativo |
विवक्षणायाः
vivakṣaṇāyāḥ
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणाभ्यः
vivakṣaṇābhyaḥ
|
Genitivo |
विवक्षणायाः
vivakṣaṇāyāḥ
|
विवक्षणयोः
vivakṣaṇayoḥ
|
विवक्षणानाम्
vivakṣaṇānām
|
Locativo |
विवक्षणायाम्
vivakṣaṇāyām
|
विवक्षणयोः
vivakṣaṇayoḥ
|
विवक्षणासु
vivakṣaṇāsu
|