Herramientas de sánscrito

Declinación del sánscrito


Declinación de विवक्षितव्य vivakṣitavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विवक्षितव्यः vivakṣitavyaḥ
विवक्षितव्यौ vivakṣitavyau
विवक्षितव्याः vivakṣitavyāḥ
Vocativo विवक्षितव्य vivakṣitavya
विवक्षितव्यौ vivakṣitavyau
विवक्षितव्याः vivakṣitavyāḥ
Acusativo विवक्षितव्यम् vivakṣitavyam
विवक्षितव्यौ vivakṣitavyau
विवक्षितव्यान् vivakṣitavyān
Instrumental विवक्षितव्येन vivakṣitavyena
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्यैः vivakṣitavyaiḥ
Dativo विवक्षितव्याय vivakṣitavyāya
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्येभ्यः vivakṣitavyebhyaḥ
Ablativo विवक्षितव्यात् vivakṣitavyāt
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्येभ्यः vivakṣitavyebhyaḥ
Genitivo विवक्षितव्यस्य vivakṣitavyasya
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्यानाम् vivakṣitavyānām
Locativo विवक्षितव्ये vivakṣitavye
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्येषु vivakṣitavyeṣu