| Singular | Dual | Plural |
Nominativo |
विस्फुटितम्
visphuṭitam
|
विस्फुटिते
visphuṭite
|
विस्फुटितानि
visphuṭitāni
|
Vocativo |
विस्फुटित
visphuṭita
|
विस्फुटिते
visphuṭite
|
विस्फुटितानि
visphuṭitāni
|
Acusativo |
विस्फुटितम्
visphuṭitam
|
विस्फुटिते
visphuṭite
|
विस्फुटितानि
visphuṭitāni
|
Instrumental |
विस्फुटितेन
visphuṭitena
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटितैः
visphuṭitaiḥ
|
Dativo |
विस्फुटिताय
visphuṭitāya
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटितेभ्यः
visphuṭitebhyaḥ
|
Ablativo |
विस्फुटितात्
visphuṭitāt
|
विस्फुटिताभ्याम्
visphuṭitābhyām
|
विस्फुटितेभ्यः
visphuṭitebhyaḥ
|
Genitivo |
विस्फुटितस्य
visphuṭitasya
|
विस्फुटितयोः
visphuṭitayoḥ
|
विस्फुटितानाम्
visphuṭitānām
|
Locativo |
विस्फुटिते
visphuṭite
|
विस्फुटितयोः
visphuṭitayoḥ
|
विस्फुटितेषु
visphuṭiteṣu
|