| Singular | Dual | Plural |
Nominativo |
विस्मापका
vismāpakā
|
विस्मापके
vismāpake
|
विस्मापकाः
vismāpakāḥ
|
Vocativo |
विस्मापके
vismāpake
|
विस्मापके
vismāpake
|
विस्मापकाः
vismāpakāḥ
|
Acusativo |
विस्मापकाम्
vismāpakām
|
विस्मापके
vismāpake
|
विस्मापकाः
vismāpakāḥ
|
Instrumental |
विस्मापकया
vismāpakayā
|
विस्मापकाभ्याम्
vismāpakābhyām
|
विस्मापकाभिः
vismāpakābhiḥ
|
Dativo |
विस्मापकायै
vismāpakāyai
|
विस्मापकाभ्याम्
vismāpakābhyām
|
विस्मापकाभ्यः
vismāpakābhyaḥ
|
Ablativo |
विस्मापकायाः
vismāpakāyāḥ
|
विस्मापकाभ्याम्
vismāpakābhyām
|
विस्मापकाभ्यः
vismāpakābhyaḥ
|
Genitivo |
विस्मापकायाः
vismāpakāyāḥ
|
विस्मापकयोः
vismāpakayoḥ
|
विस्मापकानाम्
vismāpakānām
|
Locativo |
विस्मापकायाम्
vismāpakāyām
|
विस्मापकयोः
vismāpakayoḥ
|
विस्मापकासु
vismāpakāsu
|