| Singular | Dual | Plural |
Nominativo |
विस्रगन्धिः
visragandhiḥ
|
विस्रगन्धी
visragandhī
|
विस्रगन्धयः
visragandhayaḥ
|
Vocativo |
विस्रगन्धे
visragandhe
|
विस्रगन्धी
visragandhī
|
विस्रगन्धयः
visragandhayaḥ
|
Acusativo |
विस्रगन्धिम्
visragandhim
|
विस्रगन्धी
visragandhī
|
विस्रगन्धीन्
visragandhīn
|
Instrumental |
विस्रगन्धिना
visragandhinā
|
विस्रगन्धिभ्याम्
visragandhibhyām
|
विस्रगन्धिभिः
visragandhibhiḥ
|
Dativo |
विस्रगन्धये
visragandhaye
|
विस्रगन्धिभ्याम्
visragandhibhyām
|
विस्रगन्धिभ्यः
visragandhibhyaḥ
|
Ablativo |
विस्रगन्धेः
visragandheḥ
|
विस्रगन्धिभ्याम्
visragandhibhyām
|
विस्रगन्धिभ्यः
visragandhibhyaḥ
|
Genitivo |
विस्रगन्धेः
visragandheḥ
|
विस्रगन्ध्योः
visragandhyoḥ
|
विस्रगन्धीनाम्
visragandhīnām
|
Locativo |
विस्रगन्धौ
visragandhau
|
विस्रगन्ध्योः
visragandhyoḥ
|
विस्रगन्धिषु
visragandhiṣu
|