| Singular | Dual | Plural |
Nominativo |
विस्रंसना
visraṁsanā
|
विस्रंसने
visraṁsane
|
विस्रंसनाः
visraṁsanāḥ
|
Vocativo |
विस्रंसने
visraṁsane
|
विस्रंसने
visraṁsane
|
विस्रंसनाः
visraṁsanāḥ
|
Acusativo |
विस्रंसनाम्
visraṁsanām
|
विस्रंसने
visraṁsane
|
विस्रंसनाः
visraṁsanāḥ
|
Instrumental |
विस्रंसनया
visraṁsanayā
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनाभिः
visraṁsanābhiḥ
|
Dativo |
विस्रंसनायै
visraṁsanāyai
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनाभ्यः
visraṁsanābhyaḥ
|
Ablativo |
विस्रंसनायाः
visraṁsanāyāḥ
|
विस्रंसनाभ्याम्
visraṁsanābhyām
|
विस्रंसनाभ्यः
visraṁsanābhyaḥ
|
Genitivo |
विस्रंसनायाः
visraṁsanāyāḥ
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनानाम्
visraṁsanānām
|
Locativo |
विस्रंसनायाम्
visraṁsanāyām
|
विस्रंसनयोः
visraṁsanayoḥ
|
विस्रंसनासु
visraṁsanāsu
|