| Singular | Dual | Plural |
Nominativo |
विस्रस्तः
visrastaḥ
|
विस्रस्तौ
visrastau
|
विस्रस्ताः
visrastāḥ
|
Vocativo |
विस्रस्त
visrasta
|
विस्रस्तौ
visrastau
|
विस्रस्ताः
visrastāḥ
|
Acusativo |
विस्रस्तम्
visrastam
|
विस्रस्तौ
visrastau
|
विस्रस्तान्
visrastān
|
Instrumental |
विस्रस्तेन
visrastena
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तैः
visrastaiḥ
|
Dativo |
विस्रस्ताय
visrastāya
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तेभ्यः
visrastebhyaḥ
|
Ablativo |
विस्रस्तात्
visrastāt
|
विस्रस्ताभ्याम्
visrastābhyām
|
विस्रस्तेभ्यः
visrastebhyaḥ
|
Genitivo |
विस्रस्तस्य
visrastasya
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तानाम्
visrastānām
|
Locativo |
विस्रस्ते
visraste
|
विस्रस्तयोः
visrastayoḥ
|
विस्रस्तेषु
visrasteṣu
|