Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रस्तकुसुमस्रज् visrastakusumasraj, m.

Referencia(s) (en inglés): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominativo विस्रस्तकुसुमस्रक् visrastakusumasrak
विस्रस्तकुसुमस्रजौ visrastakusumasrajau
विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
Vocativo विस्रस्तकुसुमस्रक् visrastakusumasrak
विस्रस्तकुसुमस्रजौ visrastakusumasrajau
विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
Acusativo विस्रस्तकुसुमस्रजम् visrastakusumasrajam
विस्रस्तकुसुमस्रजौ visrastakusumasrajau
विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
Instrumental विस्रस्तकुसुमस्रजा visrastakusumasrajā
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भिः visrastakusumasragbhiḥ
Dativo विस्रस्तकुसुमस्रजे visrastakusumasraje
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भ्यः visrastakusumasragbhyaḥ
Ablativo विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
विस्रस्तकुसुमस्रग्भ्याम् visrastakusumasragbhyām
विस्रस्तकुसुमस्रग्भ्यः visrastakusumasragbhyaḥ
Genitivo विस्रस्तकुसुमस्रजः visrastakusumasrajaḥ
विस्रस्तकुसुमस्रजोः visrastakusumasrajoḥ
विस्रस्तकुसुमस्रजाम् visrastakusumasrajām
Locativo विस्रस्तकुसुमस्रजि visrastakusumasraji
विस्रस्तकुसुमस्रजोः visrastakusumasrajoḥ
विस्रस्तकुसुमस्रक्षु visrastakusumasrakṣu