| Singular | Dual | Plural |
Nominativo |
विस्रस्तवसनम्
visrastavasanam
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनानि
visrastavasanāni
|
Vocativo |
विस्रस्तवसन
visrastavasana
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनानि
visrastavasanāni
|
Acusativo |
विस्रस्तवसनम्
visrastavasanam
|
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनानि
visrastavasanāni
|
Instrumental |
विस्रस्तवसनेन
visrastavasanena
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनैः
visrastavasanaiḥ
|
Dativo |
विस्रस्तवसनाय
visrastavasanāya
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनेभ्यः
visrastavasanebhyaḥ
|
Ablativo |
विस्रस्तवसनात्
visrastavasanāt
|
विस्रस्तवसनाभ्याम्
visrastavasanābhyām
|
विस्रस्तवसनेभ्यः
visrastavasanebhyaḥ
|
Genitivo |
विस्रस्तवसनस्य
visrastavasanasya
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनानाम्
visrastavasanānām
|
Locativo |
विस्रस्तवसने
visrastavasane
|
विस्रस्तवसनयोः
visrastavasanayoḥ
|
विस्रस्तवसनेषु
visrastavasaneṣu
|