Herramientas de sánscrito

Declinación del sánscrito


Declinación de विस्रस्तस्रग्विभूषण visrastasragvibhūṣaṇa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विस्रस्तस्रग्विभूषणः visrastasragvibhūṣaṇaḥ
विस्रस्तस्रग्विभूषणौ visrastasragvibhūṣaṇau
विस्रस्तस्रग्विभूषणाः visrastasragvibhūṣaṇāḥ
Vocativo विस्रस्तस्रग्विभूषण visrastasragvibhūṣaṇa
विस्रस्तस्रग्विभूषणौ visrastasragvibhūṣaṇau
विस्रस्तस्रग्विभूषणाः visrastasragvibhūṣaṇāḥ
Acusativo विस्रस्तस्रग्विभूषणम् visrastasragvibhūṣaṇam
विस्रस्तस्रग्विभूषणौ visrastasragvibhūṣaṇau
विस्रस्तस्रग्विभूषणान् visrastasragvibhūṣaṇān
Instrumental विस्रस्तस्रग्विभूषणेन visrastasragvibhūṣaṇena
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणैः visrastasragvibhūṣaṇaiḥ
Dativo विस्रस्तस्रग्विभूषणाय visrastasragvibhūṣaṇāya
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणेभ्यः visrastasragvibhūṣaṇebhyaḥ
Ablativo विस्रस्तस्रग्विभूषणात् visrastasragvibhūṣaṇāt
विस्रस्तस्रग्विभूषणाभ्याम् visrastasragvibhūṣaṇābhyām
विस्रस्तस्रग्विभूषणेभ्यः visrastasragvibhūṣaṇebhyaḥ
Genitivo विस्रस्तस्रग्विभूषणस्य visrastasragvibhūṣaṇasya
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणानाम् visrastasragvibhūṣaṇānām
Locativo विस्रस्तस्रग्विभूषणे visrastasragvibhūṣaṇe
विस्रस्तस्रग्विभूषणयोः visrastasragvibhūṣaṇayoḥ
विस्रस्तस्रग्विभूषणेषु visrastasragvibhūṣaṇeṣu