| Singular | Dual | Plural |
Nominativo |
विस्रवणम्
visravaṇam
|
विस्रवणे
visravaṇe
|
विस्रवणानि
visravaṇāni
|
Vocativo |
विस्रवण
visravaṇa
|
विस्रवणे
visravaṇe
|
विस्रवणानि
visravaṇāni
|
Acusativo |
विस्रवणम्
visravaṇam
|
विस्रवणे
visravaṇe
|
विस्रवणानि
visravaṇāni
|
Instrumental |
विस्रवणेन
visravaṇena
|
विस्रवणाभ्याम्
visravaṇābhyām
|
विस्रवणैः
visravaṇaiḥ
|
Dativo |
विस्रवणाय
visravaṇāya
|
विस्रवणाभ्याम्
visravaṇābhyām
|
विस्रवणेभ्यः
visravaṇebhyaḥ
|
Ablativo |
विस्रवणात्
visravaṇāt
|
विस्रवणाभ्याम्
visravaṇābhyām
|
विस्रवणेभ्यः
visravaṇebhyaḥ
|
Genitivo |
विस्रवणस्य
visravaṇasya
|
विस्रवणयोः
visravaṇayoḥ
|
विस्रवणानाम्
visravaṇānām
|
Locativo |
विस्रवणे
visravaṇe
|
विस्रवणयोः
visravaṇayoḥ
|
विस्रवणेषु
visravaṇeṣu
|