Singular | Dual | Plural | |
Nominativo |
विस्रावः
visrāvaḥ |
विस्रावौ
visrāvau |
विस्रावाः
visrāvāḥ |
Vocativo |
विस्राव
visrāva |
विस्रावौ
visrāvau |
विस्रावाः
visrāvāḥ |
Acusativo |
विस्रावम्
visrāvam |
विस्रावौ
visrāvau |
विस्रावान्
visrāvān |
Instrumental |
विस्रावेण
visrāveṇa |
विस्रावाभ्याम्
visrāvābhyām |
विस्रावैः
visrāvaiḥ |
Dativo |
विस्रावाय
visrāvāya |
विस्रावाभ्याम्
visrāvābhyām |
विस्रावेभ्यः
visrāvebhyaḥ |
Ablativo |
विस्रावात्
visrāvāt |
विस्रावाभ्याम्
visrāvābhyām |
विस्रावेभ्यः
visrāvebhyaḥ |
Genitivo |
विस्रावस्य
visrāvasya |
विस्रावयोः
visrāvayoḥ |
विस्रावाणाम्
visrāvāṇām |
Locativo |
विस्रावे
visrāve |
विस्रावयोः
visrāvayoḥ |
विस्रावेषु
visrāveṣu |