| Singular | Dual | Plural |
Nominativo |
वृषलीपतिः
vṛṣalīpatiḥ
|
वृषलीपती
vṛṣalīpatī
|
वृषलीपतयः
vṛṣalīpatayaḥ
|
Vocativo |
वृषलीपते
vṛṣalīpate
|
वृषलीपती
vṛṣalīpatī
|
वृषलीपतयः
vṛṣalīpatayaḥ
|
Acusativo |
वृषलीपतिम्
vṛṣalīpatim
|
वृषलीपती
vṛṣalīpatī
|
वृषलीपतीन्
vṛṣalīpatīn
|
Instrumental |
वृषलीपतिना
vṛṣalīpatinā
|
वृषलीपतिभ्याम्
vṛṣalīpatibhyām
|
वृषलीपतिभिः
vṛṣalīpatibhiḥ
|
Dativo |
वृषलीपतये
vṛṣalīpataye
|
वृषलीपतिभ्याम्
vṛṣalīpatibhyām
|
वृषलीपतिभ्यः
vṛṣalīpatibhyaḥ
|
Ablativo |
वृषलीपतेः
vṛṣalīpateḥ
|
वृषलीपतिभ्याम्
vṛṣalīpatibhyām
|
वृषलीपतिभ्यः
vṛṣalīpatibhyaḥ
|
Genitivo |
वृषलीपतेः
vṛṣalīpateḥ
|
वृषलीपत्योः
vṛṣalīpatyoḥ
|
वृषलीपतीनाम्
vṛṣalīpatīnām
|
Locativo |
वृषलीपतौ
vṛṣalīpatau
|
वृषलीपत्योः
vṛṣalīpatyoḥ
|
वृषलीपतिषु
vṛṣalīpatiṣu
|