| Singular | Dual | Plural |
Nominativo |
वृषस्यन्ती
vṛṣasyantī
|
वृषस्यन्त्यौ
vṛṣasyantyau
|
वृषस्यन्त्यः
vṛṣasyantyaḥ
|
Vocativo |
वृषस्यन्ति
vṛṣasyanti
|
वृषस्यन्त्यौ
vṛṣasyantyau
|
वृषस्यन्त्यः
vṛṣasyantyaḥ
|
Acusativo |
वृषस्यन्तीम्
vṛṣasyantīm
|
वृषस्यन्त्यौ
vṛṣasyantyau
|
वृषस्यन्तीः
vṛṣasyantīḥ
|
Instrumental |
वृषस्यन्त्या
vṛṣasyantyā
|
वृषस्यन्तीभ्याम्
vṛṣasyantībhyām
|
वृषस्यन्तीभिः
vṛṣasyantībhiḥ
|
Dativo |
वृषस्यन्त्यै
vṛṣasyantyai
|
वृषस्यन्तीभ्याम्
vṛṣasyantībhyām
|
वृषस्यन्तीभ्यः
vṛṣasyantībhyaḥ
|
Ablativo |
वृषस्यन्त्याः
vṛṣasyantyāḥ
|
वृषस्यन्तीभ्याम्
vṛṣasyantībhyām
|
वृषस्यन्तीभ्यः
vṛṣasyantībhyaḥ
|
Genitivo |
वृषस्यन्त्याः
vṛṣasyantyāḥ
|
वृषस्यन्त्योः
vṛṣasyantyoḥ
|
वृषस्यन्तीनाम्
vṛṣasyantīnām
|
Locativo |
वृषस्यन्त्याम्
vṛṣasyantyām
|
वृषस्यन्त्योः
vṛṣasyantyoḥ
|
वृषस्यन्तीषु
vṛṣasyantīṣu
|