Sanskrit tools

Sanskrit declension


Declension of वृषस्यन्ती vṛṣasyantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृषस्यन्ती vṛṣasyantī
वृषस्यन्त्यौ vṛṣasyantyau
वृषस्यन्त्यः vṛṣasyantyaḥ
Vocative वृषस्यन्ति vṛṣasyanti
वृषस्यन्त्यौ vṛṣasyantyau
वृषस्यन्त्यः vṛṣasyantyaḥ
Accusative वृषस्यन्तीम् vṛṣasyantīm
वृषस्यन्त्यौ vṛṣasyantyau
वृषस्यन्तीः vṛṣasyantīḥ
Instrumental वृषस्यन्त्या vṛṣasyantyā
वृषस्यन्तीभ्याम् vṛṣasyantībhyām
वृषस्यन्तीभिः vṛṣasyantībhiḥ
Dative वृषस्यन्त्यै vṛṣasyantyai
वृषस्यन्तीभ्याम् vṛṣasyantībhyām
वृषस्यन्तीभ्यः vṛṣasyantībhyaḥ
Ablative वृषस्यन्त्याः vṛṣasyantyāḥ
वृषस्यन्तीभ्याम् vṛṣasyantībhyām
वृषस्यन्तीभ्यः vṛṣasyantībhyaḥ
Genitive वृषस्यन्त्याः vṛṣasyantyāḥ
वृषस्यन्त्योः vṛṣasyantyoḥ
वृषस्यन्तीनाम् vṛṣasyantīnām
Locative वृषस्यन्त्याम् vṛṣasyantyām
वृषस्यन्त्योः vṛṣasyantyoḥ
वृषस्यन्तीषु vṛṣasyantīṣu