| Singular | Dual | Plural |
Nominativo |
वृषादर्भिः
vṛṣādarbhiḥ
|
वृषादर्भी
vṛṣādarbhī
|
वृषादर्भयः
vṛṣādarbhayaḥ
|
Vocativo |
वृषादर्भे
vṛṣādarbhe
|
वृषादर्भी
vṛṣādarbhī
|
वृषादर्भयः
vṛṣādarbhayaḥ
|
Acusativo |
वृषादर्भिम्
vṛṣādarbhim
|
वृषादर्भी
vṛṣādarbhī
|
वृषादर्भीन्
vṛṣādarbhīn
|
Instrumental |
वृषादर्भिणा
vṛṣādarbhiṇā
|
वृषादर्भिभ्याम्
vṛṣādarbhibhyām
|
वृषादर्भिभिः
vṛṣādarbhibhiḥ
|
Dativo |
वृषादर्भये
vṛṣādarbhaye
|
वृषादर्भिभ्याम्
vṛṣādarbhibhyām
|
वृषादर्भिभ्यः
vṛṣādarbhibhyaḥ
|
Ablativo |
वृषादर्भेः
vṛṣādarbheḥ
|
वृषादर्भिभ्याम्
vṛṣādarbhibhyām
|
वृषादर्भिभ्यः
vṛṣādarbhibhyaḥ
|
Genitivo |
वृषादर्भेः
vṛṣādarbheḥ
|
वृषादर्भ्योः
vṛṣādarbhyoḥ
|
वृषादर्भीणाम्
vṛṣādarbhīṇām
|
Locativo |
वृषादर्भौ
vṛṣādarbhau
|
वृषादर्भ्योः
vṛṣādarbhyoḥ
|
वृषादर्भिषु
vṛṣādarbhiṣu
|