| Singular | Dual | Plural |
Nominativo |
वृष्टवती
vṛṣṭavatī
|
वृष्टवत्यौ
vṛṣṭavatyau
|
वृष्टवत्यः
vṛṣṭavatyaḥ
|
Vocativo |
वृष्टवति
vṛṣṭavati
|
वृष्टवत्यौ
vṛṣṭavatyau
|
वृष्टवत्यः
vṛṣṭavatyaḥ
|
Acusativo |
वृष्टवतीम्
vṛṣṭavatīm
|
वृष्टवत्यौ
vṛṣṭavatyau
|
वृष्टवतीः
vṛṣṭavatīḥ
|
Instrumental |
वृष्टवत्या
vṛṣṭavatyā
|
वृष्टवतीभ्याम्
vṛṣṭavatībhyām
|
वृष्टवतीभिः
vṛṣṭavatībhiḥ
|
Dativo |
वृष्टवत्यै
vṛṣṭavatyai
|
वृष्टवतीभ्याम्
vṛṣṭavatībhyām
|
वृष्टवतीभ्यः
vṛṣṭavatībhyaḥ
|
Ablativo |
वृष्टवत्याः
vṛṣṭavatyāḥ
|
वृष्टवतीभ्याम्
vṛṣṭavatībhyām
|
वृष्टवतीभ्यः
vṛṣṭavatībhyaḥ
|
Genitivo |
वृष्टवत्याः
vṛṣṭavatyāḥ
|
वृष्टवत्योः
vṛṣṭavatyoḥ
|
वृष्टवतीनाम्
vṛṣṭavatīnām
|
Locativo |
वृष्टवत्याम्
vṛṣṭavatyām
|
वृष्टवत्योः
vṛṣṭavatyoḥ
|
वृष्टवतीषु
vṛṣṭavatīṣu
|