Sanskrit tools

Sanskrit declension


Declension of वृष्टवती vṛṣṭavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृष्टवती vṛṣṭavatī
वृष्टवत्यौ vṛṣṭavatyau
वृष्टवत्यः vṛṣṭavatyaḥ
Vocative वृष्टवति vṛṣṭavati
वृष्टवत्यौ vṛṣṭavatyau
वृष्टवत्यः vṛṣṭavatyaḥ
Accusative वृष्टवतीम् vṛṣṭavatīm
वृष्टवत्यौ vṛṣṭavatyau
वृष्टवतीः vṛṣṭavatīḥ
Instrumental वृष्टवत्या vṛṣṭavatyā
वृष्टवतीभ्याम् vṛṣṭavatībhyām
वृष्टवतीभिः vṛṣṭavatībhiḥ
Dative वृष्टवत्यै vṛṣṭavatyai
वृष्टवतीभ्याम् vṛṣṭavatībhyām
वृष्टवतीभ्यः vṛṣṭavatībhyaḥ
Ablative वृष्टवत्याः vṛṣṭavatyāḥ
वृष्टवतीभ्याम् vṛṣṭavatībhyām
वृष्टवतीभ्यः vṛṣṭavatībhyaḥ
Genitive वृष्टवत्याः vṛṣṭavatyāḥ
वृष्टवत्योः vṛṣṭavatyoḥ
वृष्टवतीनाम् vṛṣṭavatīnām
Locative वृष्टवत्याम् vṛṣṭavatyām
वृष्टवत्योः vṛṣṭavatyoḥ
वृष्टवतीषु vṛṣṭavatīṣu