| Singular | Dual | Plural |
Nominativo |
वृष्टिमयी
vṛṣṭimayī
|
वृष्टिमय्यौ
vṛṣṭimayyau
|
वृष्टिमय्यः
vṛṣṭimayyaḥ
|
Vocativo |
वृष्टिमयि
vṛṣṭimayi
|
वृष्टिमय्यौ
vṛṣṭimayyau
|
वृष्टिमय्यः
vṛṣṭimayyaḥ
|
Acusativo |
वृष्टिमयीम्
vṛṣṭimayīm
|
वृष्टिमय्यौ
vṛṣṭimayyau
|
वृष्टिमयीः
vṛṣṭimayīḥ
|
Instrumental |
वृष्टिमय्या
vṛṣṭimayyā
|
वृष्टिमयीभ्याम्
vṛṣṭimayībhyām
|
वृष्टिमयीभिः
vṛṣṭimayībhiḥ
|
Dativo |
वृष्टिमय्यै
vṛṣṭimayyai
|
वृष्टिमयीभ्याम्
vṛṣṭimayībhyām
|
वृष्टिमयीभ्यः
vṛṣṭimayībhyaḥ
|
Ablativo |
वृष्टिमय्याः
vṛṣṭimayyāḥ
|
वृष्टिमयीभ्याम्
vṛṣṭimayībhyām
|
वृष्टिमयीभ्यः
vṛṣṭimayībhyaḥ
|
Genitivo |
वृष्टिमय्याः
vṛṣṭimayyāḥ
|
वृष्टिमय्योः
vṛṣṭimayyoḥ
|
वृष्टिमयीनाम्
vṛṣṭimayīnām
|
Locativo |
वृष्टिमय्याम्
vṛṣṭimayyām
|
वृष्टिमय्योः
vṛṣṭimayyoḥ
|
वृष्टिमयीषु
vṛṣṭimayīṣu
|