Ferramentas de sânscrito

Declinação do sânscrito


Declinação de वृष्टिमयी vṛṣṭimayī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo वृष्टिमयी vṛṣṭimayī
वृष्टिमय्यौ vṛṣṭimayyau
वृष्टिमय्यः vṛṣṭimayyaḥ
Vocativo वृष्टिमयि vṛṣṭimayi
वृष्टिमय्यौ vṛṣṭimayyau
वृष्टिमय्यः vṛṣṭimayyaḥ
Acusativo वृष्टिमयीम् vṛṣṭimayīm
वृष्टिमय्यौ vṛṣṭimayyau
वृष्टिमयीः vṛṣṭimayīḥ
Instrumental वृष्टिमय्या vṛṣṭimayyā
वृष्टिमयीभ्याम् vṛṣṭimayībhyām
वृष्टिमयीभिः vṛṣṭimayībhiḥ
Dativo वृष्टिमय्यै vṛṣṭimayyai
वृष्टिमयीभ्याम् vṛṣṭimayībhyām
वृष्टिमयीभ्यः vṛṣṭimayībhyaḥ
Ablativo वृष्टिमय्याः vṛṣṭimayyāḥ
वृष्टिमयीभ्याम् vṛṣṭimayībhyām
वृष्टिमयीभ्यः vṛṣṭimayībhyaḥ
Genitivo वृष्टिमय्याः vṛṣṭimayyāḥ
वृष्टिमय्योः vṛṣṭimayyoḥ
वृष्टिमयीनाम् vṛṣṭimayīnām
Locativo वृष्टिमय्याम् vṛṣṭimayyām
वृष्टिमय्योः vṛṣṭimayyoḥ
वृष्टिमयीषु vṛṣṭimayīṣu