Herramientas de sánscrito

Declinación del sánscrito


Declinación de वृष्ण्यावती vṛṣṇyāvatī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo वृष्ण्यावती vṛṣṇyāvatī
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावत्यः vṛṣṇyāvatyaḥ
Vocativo वृष्ण्यावति vṛṣṇyāvati
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावत्यः vṛṣṇyāvatyaḥ
Acusativo वृष्ण्यावतीम् vṛṣṇyāvatīm
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावतीः vṛṣṇyāvatīḥ
Instrumental वृष्ण्यावत्या vṛṣṇyāvatyā
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभिः vṛṣṇyāvatībhiḥ
Dativo वृष्ण्यावत्यै vṛṣṇyāvatyai
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभ्यः vṛṣṇyāvatībhyaḥ
Ablativo वृष्ण्यावत्याः vṛṣṇyāvatyāḥ
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभ्यः vṛṣṇyāvatībhyaḥ
Genitivo वृष्ण्यावत्याः vṛṣṇyāvatyāḥ
वृष्ण्यावत्योः vṛṣṇyāvatyoḥ
वृष्ण्यावतीनाम् vṛṣṇyāvatīnām
Locativo वृष्ण्यावत्याम् vṛṣṇyāvatyām
वृष्ण्यावत्योः vṛṣṇyāvatyoḥ
वृष्ण्यावतीषु vṛṣṇyāvatīṣu