Sanskrit tools

Sanskrit declension


Declension of वृष्ण्यावती vṛṣṇyāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative वृष्ण्यावती vṛṣṇyāvatī
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावत्यः vṛṣṇyāvatyaḥ
Vocative वृष्ण्यावति vṛṣṇyāvati
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावत्यः vṛṣṇyāvatyaḥ
Accusative वृष्ण्यावतीम् vṛṣṇyāvatīm
वृष्ण्यावत्यौ vṛṣṇyāvatyau
वृष्ण्यावतीः vṛṣṇyāvatīḥ
Instrumental वृष्ण्यावत्या vṛṣṇyāvatyā
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभिः vṛṣṇyāvatībhiḥ
Dative वृष्ण्यावत्यै vṛṣṇyāvatyai
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभ्यः vṛṣṇyāvatībhyaḥ
Ablative वृष्ण्यावत्याः vṛṣṇyāvatyāḥ
वृष्ण्यावतीभ्याम् vṛṣṇyāvatībhyām
वृष्ण्यावतीभ्यः vṛṣṇyāvatībhyaḥ
Genitive वृष्ण्यावत्याः vṛṣṇyāvatyāḥ
वृष्ण्यावत्योः vṛṣṇyāvatyoḥ
वृष्ण्यावतीनाम् vṛṣṇyāvatīnām
Locative वृष्ण्यावत्याम् vṛṣṇyāvatyām
वृष्ण्यावत्योः vṛṣṇyāvatyoḥ
वृष्ण्यावतीषु vṛṣṇyāvatīṣu