Singular | Dual | Plural | |
Nominativo |
वातव्या
vātavyā |
वातव्ये
vātavye |
वातव्याः
vātavyāḥ |
Vocativo |
वातव्ये
vātavye |
वातव्ये
vātavye |
वातव्याः
vātavyāḥ |
Acusativo |
वातव्याम्
vātavyām |
वातव्ये
vātavye |
वातव्याः
vātavyāḥ |
Instrumental |
वातव्यया
vātavyayā |
वातव्याभ्याम्
vātavyābhyām |
वातव्याभिः
vātavyābhiḥ |
Dativo |
वातव्यायै
vātavyāyai |
वातव्याभ्याम्
vātavyābhyām |
वातव्याभ्यः
vātavyābhyaḥ |
Ablativo |
वातव्यायाः
vātavyāyāḥ |
वातव्याभ्याम्
vātavyābhyām |
वातव्याभ्यः
vātavyābhyaḥ |
Genitivo |
वातव्यायाः
vātavyāyāḥ |
वातव्ययोः
vātavyayoḥ |
वातव्यानाम्
vātavyānām |
Locativo |
वातव्यायाम्
vātavyāyām |
वातव्ययोः
vātavyayoḥ |
वातव्यासु
vātavyāsu |